B 305-9 Kāvyaprakāśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 305/9
Title: Kāvyaprakāśa
Dimensions: 27.3 x 12.2 cm x 292 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/994
Remarks:


Reel No. B 305-9 Inventory No. 32560

Title Kāvyaprakāśa-bālacittānurañjinī

Remarks a commentary Bālacittānurañjinī by Sarasvatītīrtha

Author Sarasvatītīrtha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devnagari

Material paper

State incomplete, missing 1v, 263v–264r, 285v–286r, and damaged exp. 9 and 10

Size 27.3 x 12.2 cm

Folios 292

Lines per Folio 9-10

Foliation figures on the verso, in the upper left-hand margin under the marginal title kā.pra.ṭī. and in the lower right-hand margin under the word rāma

Scribe Śukadevabhaṭṭa

Date of Copying SAM 1738

Place of Deposit NAK

Accession No. 5/994

Manuscript Features

On the exposure 289 is written kāvyaprakāśaṭīkā (Bālacittānurañjinī) sarasvatītīrthakā

Excerpts

Beginning

-māṇa padavākyavicāraśīlaḥ

sāhityasūkttivisinīkalarājahaṃsaḥ ||

bramhāmṛtagrahaṇanāṭitalobhavṛtis

ta(2)syātmajo nipuṇadhīr narasiṃhabhaṭtaḥ || 7 ||

tasmād aciṃtya mahimāmahanīyakīrttiḥ

śrīmallinātha iti mānyaguṇo(3)r (!) babhūva ||

yaḥ somayāgavidhinā kalikhaṃḍanābhir

advaita siddham iva satyayugaṃ cakār || 8 ||

lakṣmīr iva murārā(4)teḥ purārāter ivāmbikā ||

tasya dharmavadhūr āsīn nāgaṃmeti (!) guṇoj[j]valāḥ || 9 || (fol. 2r1–4)

End

paṃcaśleśānajaiṣur jagati sukṛtino duśca/// (3) pobhir

yeṣāṃ cetoraviṃdo sa kila puraharo vāsam aṃgī cakāra |

yeṣāṃ pādāraviṃda smṛtir api ///(4) tā hāriṇī dehabhājāṃ

taiṣ ṭīke yaṃ sarasvaty upapadavilasat tirthasaṃjñair akāri || 2 ||

sāhitya /// (5)dakāna

nidrāvidrāṇayāminīnāthāḥ ||

kāvyaprakāśaṭīkāṃ

vyarīracas te sarasvatītī /// (6) || 3 || (fol. 292r2–6)

Colophon

iti śrīmatparamahaṃsaparivrājakācāryaśrīsarasvatītīrthacaraṇaviracitāy[āṃ kā]///(7) vyaprakāśaṭīkāyāṃ daśamollāsaḥ samāptaḥ || || saṃvat 1738 vaiśākhaśuddha 9 śane /// (8) khitaṃ pustakaṃ rudrajyotirvitputra sadāśivajyotirvidā || bhairavabhaṭṭātmajadīkṣita⁅nā⁆///(9)ganāthātmaja maheśadīkṣitātmaja paṃḍitārāyāpara nāma mādhavabhaṭṭātmaja balabhadrabhaṭṭātmaja harinārāyaṇabhaṭtātmaja kavipaṃḍitāpara nāma mohanabhaṭṭātmaja śukadevabha(10)ṭṭanimittaṃ || (fol. 292r6–10)

Microfilm Details

Reel No. B 305/9

Date of Filming 13-06-1972

Exposures 290

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 59v–60r, 67v–68r, 109v–110r, 142v–143r, 227v–228r, 229v–230r, 242v–243r,

Catalogued by JU/MS

Date 11-08-2006

Bibliography